Sushmajee
Das Kriti | Devee Bhaagvat


Devee Bhaagvat

Home | Das Kriti | Devee Bhaagvat | Contents

Skandh 7-4/7

Previous | Next

 1-Sharyaati/Chyavan  |  2-Balaraam/Harishchandra  |  3-Devees  |  4-Taarakaasur  |  5-Gyaan to Himaalaya
6-Devee Worship

   

tarkasaur sao pIiDt dovata AaOr dovaI kI stuit:

SaMkr kr Ba`maNa zhro isawpIz samaaiQasqa dovaIQyaana.
samast caracar qao duiKt saMsaar Sai>riht hao inaYp`aNa.
saUKa maanasa Aanand s~aot CayaI ]dasaI mauK qao malaIna.
]saI samaya janmaa tarkasaur banaa svagaa-iQapit maithIna.

tarkasaur kr tpsyaa payaa ivaiQa sao kizna vardana.
dova dnauja nar na maar sako ]sao marNa SaMkrsaut Aana.
nahIM qaa SaMkrsaut kao[- SaMkr samaaiQasqa ekla vaOragaI.
dovata hue Ait ~st duiKt vaoNauvana jaOsao laagaI AagaI.

dovata gae EaIivaYNau Qaama icanta AaiQa vyaaiQa satae.
EaIivaYNau saunao dova ivanaya sauK duK tba dovana samaJaae.
krao na icanta ivaSaoYa mahamaayaa BavaanaI sava- kYT inavaaro.
sakla imalakr krao dovaI AnauYTana maata hI par ]taro.

sakla dova EaIivaYNau Aayao igair ihmaalaya BaUima punaIt.
krto dovaI AaraQana Ambaaya& jaap saBaI dova ivanaIt.
Anaok kala baIto p`kT hu[- BavaanaI maatoSvarI Ambaa.
prma idvya manaaohr $p yaaOvanaa ivaSaalaaxaI jagadmbaa.

galao manahr har mau>a maalaa ivaSaala vaxasqala saundr.
maaohk kiT p`doSa kRYNa koSaavalaI mauKo pana manahr.
AYTmaI cand` sama BaaOMho laala kmala sama nao~ ivaSaala.
kund kila sama dMtpi@t r%na jaiDt maukuT qaa Baala.

lalaaT saaoho kosarI ibandI maalatI maillaka maalaa vaoNaI.
hst Qaro AMkuSa paSa var ABaya maud`a $p maMgala EaoNaI.
laala vas~ Qaaro vapuYa kaint Anaar puYp samaana Anaupma.
naimat sava- dova sava-jana AaSapUirta jagamaata qaI Agama.

krto sava- dova vandna mahadovaI iSavaa AignavaNaa- namaao nama:.
&anamayaI dIiPtmanta kma- fla p`daiyanaI dugaa-yao namaao nama:.
kamaQaonau tulyaa AananddaiyanaI AnnapUNaa- balada namaao nama:.
kalanaaiSanaI ivaYNauSai> skndmaatar\ sarsva%yaO namaao nama:.

mahalaxmaI &ana Qyaana data ivaraT $pa Avyayaa namaao nama:.
EaI ba`*ma$pNaI saMsaar p`pHca inavaairNaI tt\$pa namaao nama:.
icanmaya$pa BauvanaoSvarI AKND Aanand p`daiyanaI namaao nama:.
vaodt%va BaUimaka i~Avasqaa saaixaNaI %vama\pda dovaI namaao nama:.

sauna dova ivanatI mahamaayaa baaolaI ikM p`yaaojana Aagat ho dova.
Ba> AiBalaaYaa krtI pUrna vardata mama svaBaava hO sadOva.
tva maanasa sava- &ata maata tark Asaur ~aisat kho dova.
hma Ait Asahaya inaSaidna pIiDt taipt kYT rho sadOva.

tark Asaur marNa SaMkrsaut haqa kOsao hma mana Qaro QaIr.
tva Anauga`h jaIvana hma sabaka maata krao kRpa hrao pIr.
khtI dovaI mama Sai> gaaOrI haogaI p`kT ihmaacala Bavana.
tuma saba krao p`ya%na gaaOrI SaMkr ka imalana hao mana Baavana.

kro ihmaalaya mama vandna AaraQana tna mana laaga saup`vaIr.
mama maanasa ruica gaaOrI janma kI samaJaao sakla jana ho vaIr.
rho ihmaalaya dova saMga sauna dovaI vaaNaI gad\gad\ kNz hue.
mahaklyaaNaI icanmayaI BagavatI AhOtukI hI kRpa ike.

hU^ tucC jana tuma sat\ icanmaya maOM Baagya Baajana ipta banaU^.
sauyaSa basao sava- laaok kaoiT ba`*maaND QaairNaI vaaNaI saunaU^M.
khao pUNa- &ana Bai>yau> tva kRpa dIna jana pr sada.
kho dovaI tuma sava- saunaao ica<a Qar sauKdayaI manasaa mauda.

Aaid prba`*ma ekmaa~ svayaM sat\ icat\ Aanand sva$p.
p`kTI Sai> ]saIsao khayaI maayaa na satI AsatI $p.

p`layakala sava- samaayaa maayaaSai> maoM nahIM kao[- Baod rha.
baIja$p sao p`kTI maOM Sai> sahyaaoga Sai> saMga daoYa rha.
jaD caOtnya pirpaTI &ana tp Ajaa Sai> AivaVa kho.
hIM`kar man~vaacya  Aaid t%va kta- pMcaBaUt tnmaa~a rho.

Sabd rsa $p spSa- ganQa p^ca [ind`ya pMca BaUt maht%va.
maht%va saUxma SarIr Aa%maa ka khata ilaMga inaBaa sa%va.
pMaca [ind`yaa^ pMca BaUt sao caar p`kar ka Ant:krNa.
‘mana’ khlaayaa saMklp ivaklp maoM ]laJaa Ant:krNa.

pMcaBaUt rajasa AMSa sao banaI kmao-ind`ya pa^ca gaitvaana\.
tba banao pa^ca p`aNa p`aNa )dya maoM Apana gaudamaoM jaana.
samaana naaiBa maoM ]dana kNz maoM vyaana samast hI SarIr.
pMca p`aNa dsa [ind`yaa^ mana bauiw sa~h ka ilaMga SarIr.

p`kRit maayaa AivaVa dao Sauw sa%vaa maayaa saMga [-Svar.
sava- &anaI ]%padk sava- rxak jaanao prba`*ma kao [-Svar.
mailana sa%vap`Qaanaa AivaVa p`itibamba bana ‘jaIva’ khayaa.
sauK duK Baana haota jaIva kao [-Svar jaIva i~doh samaayaa.

jaIva vyai> $p samaiYT dohaiBamaanaI maanaa jaata [-Svar.
Savao-Svar rcata saRiYT p`oirt mama Sai> sao sada hO [-Svar.
mama Sai> p`NaIta sava- saRjana ivaYNau rud` ivaiQa laxmaI gaaOrI.
sarsvatI saUya- cand` naxa~ gaNa pSau pxaI nar naarI bahutorI.

khto ihmaalaya maata dodao dSa-na tva ivaraT\ $p mahana\.
dova gaNa ike samaqa-na tba kRpa kr maata p`kTI saujaana.
dSa-na krto ivaraT\ $p ka dova gaNa ivaismat ivaSaoYa.
SaISa gagana nao~ saUya- cand` kNa- idSaae^ vaayau p`aNaoSa.

)dya ivaSva ja^Gaa pRqvaI naaiBa patala jyaaoitScak` CatI.
mahlaao-k ga`Ivaa janalaaok mauK tp laaok lalaaT samaJaatI.

[nd` baa^hoM Sabd Eaao~ AiSvanaIkumaar naaisaka ivaraT $p.
ganQa Ga`aNaoind`ya Aignamaya mauK idvasa rai~ plakoM AnaUp.
ivaiQa BaaOMhoM jala talau rsa ija*vaa yama daZ dnt snaoh qaa.
maayaa qaI h^saI kTaxa saRiYT lajjaa AaoYT $p Ap`maoh qaa.

inacalaa haoz laaoBa AQama- pIz p`jaapit ba`*maa ilaMga banao.
igair Aisqa sairta naaDI vaRxa raoma yaaOvana jaraid Aayau banao.
maoGa koSa iWsanQyaa vas~ mana cand`maa hir ivavaokSai> banao.
rud` Ant:krNa ASva kiTBaaga naIcao sao Atla patala banao.

Anaok As~ sahs~ iSar sahs~ nao~ sahs~ pad jvaalaae^.
caaTtI ija*vaae^ nao~ barsaato Aigna SaUr vaoYa imaTIM idSaae^.
qaa $p BayaMkr k`UrakRit dovata BayaBaIt krto hahakar.
dova hue Acaot tba vaodaoM nao caotna ike dova ivalaga ivakar.

saMBaala caotnaa dova krto p`aqa-naa Qar Eauit gad\gad\ vaaNaI.
hOM dIna saMtana maata tva hue BayaBaIt p`sanna hao klyaaNaI.
hma mandbauiw dova kOsao kr sakoM tva stuit ho prak`maI.
p`Nava$p vaodant saMisaw h`IMkar$p QaairNaI ho prak`maI.

tva p`saad ]pjao riva SaiSa AaOYaiQa p`aNa Apana Eawa.
sa%ya ba`*macaya- tp va`Iih yava saagar igair ivaiQa p`bauwa.
ya& dIxaa dixaNaa ?caa yaUp yajauYa\ saamaman~ karNa krNa.
namaskar tva sanmauK paSva- pIzo ho BagavatI Bava Baya hrNa.

kr p`saad Apar idKlaaAao tva saaOmya$p ho klyaaNaI.
$p tva AlaaOikk krao Aba saMvarNa hma Bayaatur p`aNaI.
dovaI BagavatI jagadmbaa prma kruNaamayaI kRpakairNaI.
Qara saaOmya$p turnt doK Bayaatur dova baaolaI sauvaaNaI.

nayana kruNaa saagar paSa AMkuSa ABaya var maud`a Qar.
saukaomala AMga mauskana Bara Aanana $p Ait manaaohr.

dovajana kr kRpa ivaSaoYa idKlaayaa maOnao ivaraT\ $p.
Qarao QaOya- $p yah na doK sakto tp dana ya& AnaUp.
Bai> tumharI ip`ya mauJao ivaSaoYa At: idKayaa $p.
Aba saunaao &ana ]pdoSa tva ivanaya maana Ait AnaUp.

]paiQaBaod sao prmaa%maa pata ‘jaIva saM&a’ sah gauNa.
Qama- AQa-ma kma- xamata AatI pata yaaoina bahu sagauNa.
Anaok doh bahu janma maR%yau sauK duK sada rho saaqa.
karNa A&ana jainat jaIvana kOsao haovao vah sanaaqa.

]paiQaBaod sao prmaa%maa pata ‘jaIva saM&a’ sah gauNa.
Qama- AQa-ma kma- xamata AatI pata yaaoina bahu sagauNa.
Anaok doh bahu janma maR%yau sauK duK sada rho saaqa.
karNa A&ana jainat jaIvana kOsao haovao vah sanaaqa.

&ana hI ek maa~ saaQana puruYaa-qa- ivalaga jaIvanamau>.
kma- nahIM imaTata A&ana krta maanasa Sauw ABau>.
‘t<vamaisa’ vaa@ya baaoQak hO ba`*ma jaIva ekta &ana.
‘%vama\’ hO jaIva ‘tt\’ hU^ maOM svayaM ‘Aisa’ ekta jaana.

sqaUla saUxma karNa SarIr ]paiQayaa^M jaba haotIM naYT.
tba prmaa%maa hI rh jaata ek maa~ Anaaid ivaYT.
pHcakaoYa riht $p ijasao Eauityaa^ khoM ‘naoit naoit’.
yah hO $p maora hO Aa%maa Ajar Amar jaanaao ivarit.

kro Aa%maicantna Qar dRZ Aasana samaaiQa phcaana.
samaiYT vyaiYT maoM kro icantna maora ‘hRIM’ maoM do Qyaana.
band kr nao~ mauJa BagavatI ka kro ekicat Qyaana.
ekant Aasana Qar nahIM Baava Baaoga WoYa daoYa A&ana.

kro Sauw icantna saiccadanand $p AKND Apar.
[sa p`kar kro saaxaa%kar maora AWOt Baava ivacaar.
yaaogaaivaYT haokr jaao jana pata mama dSa-na savaao-<ama.
pata saa$Pyata kma- jainat A&ana naYT imaTo tma.

 1-Sharyaati/Chyavan  |  2-Balaraam/Harishchandra  |  3-Devees  |  4-Taarakaasur  |  5-Gyaan to Himaalaya
6-Devee Worship

Home | Das Kriti | Devee Bhaagvat | Contents

Previous | Next


Created and Maintained by Sushma Gupta
Created on 04/27/2006 and Modified on 08/10/09
Contact:  daskriti@yahoo.com