Sushmajee
Das Kriti | Devee Bhaagvat


Devee Bhaagvat

Home | Das Kriti | Devee Bhaagvat | Contents

Skandh 6-1/7

Previous | Next

 1-Vritraasur/Vishwaroop  | 2-Vritraasur Vadh  | 3-Vashishth/Nimi4-Kshatriya and Braahman | 5-Daitya Vadh
 6-Ekaavalee | 7-Naarad's Marriage

   

va~asaur kqaa tqaa ivaSva$p ka vaQa:

pUCto janamaojaya batlaaAao svaamaI vyaasadova.
va~asaur kqaa ivaica~ marNa [nd` haqa tqaOva.
dovaI k`aoQa sao mara va~asaur yah kqaa mahana\.
samaJaakr khao dao vyai> nao maara saujaana.

khto vyaasadova tva bauiw ivalaxaNa rajana\.
tuma hao Sauica Eaaota Qama- &ana sauK Baajana.
[nd` nao Qara kpT vaoSa tba marNa va~asuar.
mahamaayaa kI maayaa sao maaoiht nar dova Asaur.

ek samaya %vaYTa hue p`jaapit gauNavaana\.
ba`a*maNa ip`ya kaya-kuSala naIit& saujaana.
%vaYTa nao ]%pnna ikyaa qaa saut ivaSva$p.
qaa tpsvaI i~mauKQaarI ivaWana gauNaI AnaUp. 

tpsyaa krta ivaSva$p inaja sava-sva inaCar.
qaa [nd` icaintt doK ivaSva$p gauNa Apar.

BaojaI [nd` nao Apsara itlaao<amaa ]va-SaI saundr.
krao tp BaMga i~mauK ivaSva$p %vaYTa saut var
.
krtI APsara gaNa naR%ya gaana AtIva manaaohr.
ivaSva$p rha Acala Amala Saant inaspRh var.

maanakr har Apsarae^ AayaIM svaamaI [nd` pasa.
ivaSva$p prma tpsvaI hma ASa@ya hao ivaSvaasa.
hao k`aoiQat BayaBaIt [nd` calaa ivaSva$p samaIp.
kaT igarae ivaSva$p SaISa bauJaa tp ka dIp.

[nd` nao ikyaa Anyaaya ba`a*maNa vaQa ASauBa Apar.
k`a
oiQat hue %vaYTa krto p`itSaaoQa yaaojanaa ivacaar.
hvana ivaiQavat\ kr man~ jaap AYT idvasa ikyaa.
]%pnna huAa va~asaur balaSaalaI k`aoQa jvaala ipyaa.

hao Aa&a ipta naYT k$^ svaga- [nd` varuNa QarNaI.
pI jaa}^ sar saagar jalaa dU^ svaga-laaok jyaaoM AriNa.
raok dU^ riva p`kaSa pRqvaI kao taoD faoD kr naYT.
ipta k$^ duK dUr ho ipta khao tva Aa&a spYT.

kho %vaYTa [nd` hO papI ba`*maGaatI maara tva Ba`ata.
tuma krao [nd` Saasana p`itSaaoQa va~asaur nava jaata.
ide As~ Sas~ va~asaur kao %vaYTa nao Anaok.
dodI Aa&a yauw kI [nd` sao hraAao kr Tok.

va~asaur kI dovataAaoM pr ivajaya:  

tpsyaa rt huAa tba va~asaur kr mana ekaga`.
ba`*maa kI AaraQanaa krta inarntr Asaur vyaaGa`.
p`sanna hue ivaiQa Aayao samaIp va~asaur kh maa^ga.
tp sao xaINa tva doh @yaa tva [-cCa mahaBaaga.

krta p`Naama va~asaur p`omamaya jalapUNa- qao nayana.
kho var dao prma ipta na marNa mama Qaatu va vana.
nahIM marNa mama SauYk trla As~ kaYT Qaatu kr.
pa}^ dova ivajaya mama vaasa hao svaga-laaok sauKkr.

vardana ide ba`*maa Aba va~asaur banaa Ait balaI.
vah caZ calaa svaga- pr dovaaoM maoM macagayaI KlabalaI.
sahs~aoM vaYa- calaa yauw tba huAa ivajayaI va~asaur.
Baaga calao dovata igair kndra %yaaga Qaama gaRh pur.

Saasana huAa va~asaur ka svaga-laaok QarNaI pya-nt.
duiKt dova Aayao SaMkr samaIp ~aNa ~aNa Bagavant.
SaMkr ba`*maa [nd` dovata Aayao p`Bau naarayaNa pasa.
khto inaja kYT sahaya krao EaIivaYNau jagainavaasa.

naarayaNa khto dovagaNa tuma p`kRit maata QyaaAao.
BavaanaI sauKdaiyanaI sava- samaqa- kRpadRiYT paAao.
kr saama naIit va~asaur sao maO~I ka haqa baZaAao.
BavaanaI Sai> As~maoM AMSa $p pa vardana paAao.

dovata jauTgae tpmaoM kr BavaanaI mahamaayaa Qyaana.
ho maatoSvarI krao kRpa tuma kRpa$pNaI hao mahana\.
va~asaur dO%ya hao prast tva kRpa kTaxa safla.
kOsao kroM pUjaa tva maata tuma sava-~ basaI inama-la.

tuma hI maoQaa kaint Saaint p`bala bauiw hao maata.
~Olaao@ya vaOBava tva ivalaasa ho dova Baagya ivaQaata.
Ait BayaBaIt hma dova Aayao SarNa Aba tumharI.
tuma hI man~ tn~ pUjaa saamaga`I yah saRiYT saarI.

p`kT hu[- BavaanaI klyaaNaI $p saundr Apar.
Qaro AaBaUYaNa paSa AMkuSa ABaya maud`a sasaar.
caar Baujaa cand` Qaro i~nao~I r>aBa pirQaana.
pairjaat puYp sauSaaoiBat candna saaoho Amlaana.

khtI mahamaayaa @yaa kizna samasyaa hO dova.
@yaa k$^ tva iht mama kRpa tuma pr sadOva.
kho dova maata tva pra Sai> basao mama Sas~.
hao maaoiht va~asaur dO%ya hao marNa ]saka A~.

dokr SauBa vardana hu[- mahamaayaa AntQaa-na.
dovata hue p`sanna Ait inaja AByaudya jaana.  

 1-Vritraasur/Vishwaroop  | 2-Vritraasur Vadh  | 3-Vashishth/Nimi4-Kshatriya and Braahman | 5-Daitya Vadh
 6-Ekaavalee | 7-Naarad's Marriage

Home | Das Kriti | Devee Bhaagvat | Contents

Previous | Next


Created and Maintained by Sushma Gupta
Created on 04/27/2006 and Modified on 08/10/09
Contact:  daskriti@yahoo.com