Sushmajee
Das Kriti | Devee Bhaagvat


Devee Bhaagvat

Home | Das Kriti | Devee Bhaagvat | Contents

Skandh 3-4/12

Previous | Next

   1-Yyaas-Janamejaya2-Form of Jagdambaa  |  3-Utathya  | 4-Yagya | 5-Dhruvasandhi  | 6-Sudarshan | 7-Shashikalaa
8-Sudarshan Goes to Swayamvar | 9-Subaahu  | 10-Sudarshan Goes to Ayodhyaa  | 11-Navaraatri | 12-Raam in Panchvatee

 

ya& ivaQaana

pUCa janamaojayanao p`Bau khao ya& p`kar.
@yaa ivaiQa kOsao saMyaaojana naxa~ ]dar.
khto vyaasa janamaojaya ya& i~ p`kar.
saai%vak rajasa tamasa kta- Anausaar.

]icat ya& hao nyaayaaoicat d`vya saaQana.
baaQak hO flamaoM Anyaaya ]paija-t Qana.
saai%vak ya& krto &anaI vaOragaI jana.
khata &anamaya ya& saulaBa AaraQana.

doSa kala d`vya maM~ ba`a*maNa Eawa.
jaha^ hao saai%vak vah ya& p`bauwa.
d`vyaSauiw ik`yaaSauiw man~Sauiw hao.
ya&ka pUNa- fla inaiScat ivaiQa hao.  

xai~ya vaOSya rajasa ya& ikyaa krto.
Asaur SaUd` vaOrBaava tamasa yajana krto.
@yaa hO fla[-cCa ya&ka banata p`kar.
AiBamaana vaOrBaava rajasa tamasa ivacaar.

saai%vak ya& dula-Ba krto vaanap`sqa jana.
[-YyaapUNa- AiBamaana saiht tamasa yajana.
maumauxau pu$Ya krto maanaisak ya& saundr.
sava- saaQanapUNa- yah ya& jaanaao tuma var.

maanasa ya&maoM saba saaQana pUNa- hI haoto.
doSa kala d`vya Eawa kta- ik`yaa baaoto.
ba`a*maNa Sauw man~ saba saaQana kiznaa[-.
maanasa ya& savaao-pir hao Sauw mana Baa[-.

maanaisak banao maNDp d`vya ]pkrNa.
p`aNaaoMkao haomakr ba`*mamaoM hI hao varNa.
kro Qyaana ba`*masva$pa BagavatIka.
sava-maoM ba`*ma ba`*mamaoM sava- Qyaana yaitka.

Aimbaka ya& AaOr saRiYT

 
pUCto janamaojaya kOsaa qaa ya& A$ saRiYT.
ivaYNaunao @yaa payaa khao p`Bau idvya dRiYT.
khto vyaasa hue ivada ba`*maa ivaYNau SaMkr.
ivarajao idvya ivamaana tInaaoM dova kta- Amar.

laaOTo mahamaayaako idvyalaaoksao inaja Qaama.
ba`*maa ba`*malaaok SaMkr kOlaaSamaoM lalaama.
vaOkuNzvaasaI banao EaIivaYNau EaIlaxmaI saMga.
ikyaa ya& AnauYzana mahadovaIya& saurMga.

Qaraka huAa saRjana krto rcanaa ivaiQavar.
SaoYa SaISa QarI QarNaI b`a*maa p`sanna p`var.
ivaiQako maanasapu~ mairica naard pulas%ya hue.
pulah k`tu dxa p`jaapit  vaiSaYz BaI Bae.

mairicasao kSyap p`jaapit ka saRjana huAa.
dxa p`jaap`itsaoo torh knyaaAaoM ka janma huAa.
kSyapko naaO pu~I ek kipladovaka Avatar.
[na samast knyaaAaoMsao huAa saRiYTka ivastar.

dovata pSau pxaI maIna sap- maanava saRiYT.
ivaivaQa $p banaI ivaSaoYa ivaiQakI dRiYT.
ba`*maako AQa-AMgasao svaayaMBaU manau Aayao.
AMga SaoYasao dovaI Sat$pakao qao laayao.

ip`yava`t ]<aanapad qao manau Sat$pa saut.
Anya tIna pu~I BaI qaI janmaI SaaoBaayaut.
Aayaa qaa maiNaWIp QyaanamaoM EaInaarayaNa.
kro Aimbakaya& saundr SauBa banaa p`Na.

Aamain~t ike yaaoM dovata ba`*maa SaMkr.
varuNa [nd` kubaor yama Aigna vaiSaYT var.
kSyap dxa p`jaapit b`ahspit vaamadova.
samast maananaIya ?iYa jaao saMt$p sadOva.

saai%vak ivaSaala saamaiga`yaa^M kr ek~.
sa<aa[-sa ?i%vaja banao ba`a*maNa sauna A~.
banaI ivaSaala vaoidyaa^M sajaI Aignayaa^M SauBa.
man~aoccaar krto ba`a*maNa imaTato ASauBa.

Qar maayaabaIja krto hvana saamaga`I saba.
mahaya& sajaa Qvainamaya vaatavarNa Aba.
hu[- AakaSavaaNaI ivaSaoYa SauBa saundr.
ivaYNaao paAao dovaaoMmaoM savaao-<ama sqaana var.

pUijat sava-dovasao sada tuma Aanand paAao.
ivaivaQa Avatar Qarapr Bai> sarsaaAao.
samast jana pUjaoM tumhoM tuma sada vardayaI.
krao sahaya dovaaoMkI pUNa- kr [-cCa Baa[-.

danava duYT kro ]%pat satayaoMgao dovagaNa.
tuma donaa SarNa dovaaoMkao jaItkr saba rNa.
kroMgao Aadr maha%maagaNa tva Avatar.
kr naama tumhara EavaNa papaoM sao hao par.

Sai> sahyaaoga sada hI tumakao AvatarI.
mama AMSa samast Sai> tva saMga ibaharI.
QyaayaogaoM yaaogaI yait tumhoM haokr inaYkama.
sakama ]pasanaa BaI kroM jana ho pUNa-kama.

naama jap vaOidk man~ kr pUjaa AnauYzana.
sava- samaaja tva saovaart payaoMgao manakama.
khto vyaasadova sauna vaaNaI ivaYNau mana maaod.
huAa p`sanna Aanana ya& sampUNa- Qar SaaoQa.

   1-Yyaas-Janamejaya2-Form of Jagdambaa3-Utathya  |  4-Yagya  | 5-Dhruvasandhi  |  6-Sudarshan | 7-Shashikalaa
8-Sudarshan Goes to Swayamvar  |  9-Subaahu  | 10-Sudarshan Goes to Ayodhyaa | 11-Navaraatri | 12-Raam in Panchvatee

Home | Das Kriti | Devee Bhaagvat | Contents

Previous | Next


Created and Maintained by Sushma Gupta
Created on 04/27/2006 and Modified on 08/10/09
Contact:  daskriti@yahoo.com