Sushmajee
Astrology | Remedies | Stotra

Stotra

Home | Astrology | Remedies | Stotra

Durgaa Ashtottar Stotra

Previous | Next

     
Shree Durgaa Ashtottar Shat Naam Stotra in Sanskrit

दुर्गा शिवा महालक्ष्मी-र्महागौरी च चण्डिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ 1 ॥
सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ।
भूमिजा निर्गुणाधार शक्तिश्चानीश्वरी तथा ॥ 2 ॥
निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ 3 ॥
पार्वती देवमाता च वनीशा विन्ध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 4 ॥
देवता वह्निरूपा च सरोजा वर्णरूपिणी ।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ 5 ॥
कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ।
धर्मज्ञाना धर्मनिष्टा सर्वकर्मविवर्जिता ॥ 6 ॥
कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥ 7 ॥
सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ॥ 8 ॥
भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ।
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिवृता ॥ 9 ॥
ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्याधिकारिणी ।
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥ 10 ॥
कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगगम्या योगध्येया तपस्विनी ॥ 11 ॥
ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ 12 ॥
स्वधानारीमध्यगता षडाधारादिवर्धिनी ।
मोहितांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ॥ 13 ॥
निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ।
सर्वज्ञानप्रदानन्दा सत्या दुर्लभरूपिणी ॥ 14 ॥
सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ।
इति श्रीदुर्गाष्टोत्तर शतनामस्तोत्रं सम्पूर्णम् ॥

 

 

Home | Astrology | Remedies | Stotra

 

Previous | Next

Created and Maintained by Sushma Gupta
Created on 05/18/2008 and Updated on 03/15/2013