Sushmajee
Das Kriti | Krishn | Geetaa-10


Home | Das KritiKrishn | Contents | Geetaa

Previous - (8-9 Geetaa) | Next (11 Geetaa)

gaIta ka ]pdoSa\\\

AQyaaya 10   ivaBaUityaaoga

sauna Ajau-na maoro prma vacana tvaiht. tU mama ip`ya Ait sava- saga- mama samaaiht.
dova mahiYa- na jaanao maora AvatrNa. maOM hU^M AaidkarNa ]naka idvya BavaBarNa.

jaanao jaao mauJao Ajanmaa Anaaid mahoSvar. vah &anavaana\ pap mau> pata [-Svar.
bauiw &ana xamaa sa<ya dma Sama Amaaoh. sauK duK ]<pi<a p`laya ABaya Aaoh.

AihMsaa samata tuiYT tp dana yaSa . Aato saBaI Baava mauJsao BaUtaoM maMoAvaSa.
saPt mahiYa- sanakaid tqaa caaOdh manau. mama maanasa sao ]<pnna ]nakI p`jaa iganau.

mama yaaoga ivaBaUit jaanata jaao t<vat:. vah inaScala Qyaana yaaogaI mauJamaoM At:.
maOM sava- kI ]<pit mauJasao saba p`vait-t. bauQa Baavasamainvat Bajato mama Anaugat.

mauJamaoM ica<a p`aNa prspr kr mama baaoQa. khto tuYT haoto rmaNa krto inat SaaoQa.
]na satt yau> p`Iit pUNa- Ba>aoM kao. dota bauiwyaaoga pato mauJao ]sasao Anaur> hao.

kr Anaukmpa p`jvailat kr &anadIp. imaTata A&ana AnQakar ]na )dyasaIMp.
kho Aja-una prma Qaama b`a*ma prmapUt. tuma pu$Ya SaaSvat idvya Aaid dova AnaUp.

Ajanmaa Anaaid savaa-MvyaapI sanaatna. kho yaaoM naard dovala Aisat vyaasa ?iYajana.
maanata maOM saba sa<ya jaao khto Aap. na dova na danava jaanaoM tva sva$p inaYpap.

ho pu$Yaao<ama BaUtBaavana BaUtoSa dovadova. Aap svayaM hI jaanaao inajakao jaga<pto dova.
AaphI khoM saMpUNa-tyaa inaja ivaBaUit. ijanasao Aap ivarajato jagamaoM ho jagat\pit.

iksa iksa icantnamaoM jaanaU^M tumhoM svaamaI. ikna ikna BaavaaoM maoM basaohao ho Antyaa-maI.
khao tva ivaBaUityaaoga kRYNa saivastar. tva vacana AmaRt nahIM tRiPt hOM Apar.

baaolao Bagavaana\ khU^ Aa<maivaBaUit tuJao. Anant mama ivastar p`Qaanatyaa jaana mauJao.
hU^M maOM sava-BaUta<maa isqat )dyamaoM ina<ya. Aaid maQya Ant jaIvaaoM ka maOM hU^M sa<ya.

riSmaQaraomaoM riva Aiditpu~aoM maoM vaamana. cand`maa naxa~aomaoM vaayaumaoM marIica pvana.
vaodaoMmaoM hU^M saamavaod dovaaoMmaoM hU^M maOM saurond`. caotnaa hU^M BaUtaomaoM MhU^M mana [ind`ya kond`.

rud`aoM maoM hU^M SaMkr yaxaaoM maoM hU^M maOM kubaor. hU^M vasauAaoM maoM pavak igairyaaoM hU^M saumaor.
puraoihtaoM maoM hU^M baRhspit saraoM maoM saagar. saonaapityaaoM maoM hU^M sknd balaI ]jaagar.

mahiYa-yaaoM maoM hU^M BaRgau igara maoM hU^M !kar. sqaavaraoM maoM ihmaalaya ya&aoM maoM jap Apar.
vaRxaaoM maoM AXvasqa dovaiYa-yaaoM maoM hU^M naard. ganQavaao-M maoM ica~rqa isawaoM maoM kipla ivaSaard.

AXvaaoM maoM AmaRtjanya ]ccaO:Eavaa AnaUp. gajaaoM maoM EaoYz eravat naraoM maoM hU^M BaUp.
QaonauAaoM maoM kamaQaonau janmadata maoM kndp-. AayauQaaoM maoM vaja` hU^M sapa-oM maoM vaasauik sap-.

iptrgaNa maoM Aya-maa naagaaoM maoM hU^M SaoYa. SaasakaoM maoM yama jalacaraoM maoM va$Na ivaSaoYa.
dO<yaaoM maoM p`*laad gaNanaakraoM maoM kala. pSauAaoM maoM maRgaond` pixayaaoM maoM ga$D ivaSaala.

piva~kraoM maoM pvana Sas~Qar maoM rama. makr ma<syamaoM naidyaaoM maoM jaa*navaI AiBarama.
maOM h^UM [na sagaaoM- ka Aaid maQya Ant. ivaVaAaoM maoM b`a*maivaVa vaaidyaaoM maoM vaad Anant.

samaasaaoM maoM Wnd maOM hU^M AxaraoM maoM Akar. Axaya kala h^UM ivaSvamauK Qaata Aivakar.
maOM sava-hta- maR<yau AagaaimayaaoM ka karNa. is~yaaoMmaoM EaI smaRit maoGaa kIit- QaRit xamaa vaak\ gaNa.

saama maoM baRh<saama vasaMt ?tuAaoM maoM Aha. maasaaoM maoM maMgaisar CndaoM maoM gaaya~I maha.
tojaisvayaaoM ka toja CilayaaoM maoM hU^M VUt. jayaI ka jaya inaScaya sa<vaSaIla ka sa<va pUt.

vaRiYNayaaoM maoM hU^M vaasaudova paNDvaaoM maoM paqa-. kivayaaoM maoM Sauk`caaya- mauinayaaoM maoM vaodvyaasa yaqaaqa-.
SaasakaoM ka dND ivajayaoxau maoM hU^M naIit. gauPtSaas~ maoM maaOna &ainayaaoM maoM &ana p`tIit.

sava- BaUt ]<pi<a karNa baIja h^UM maOM hI. maoro ibanaa kao[- BaI caracar hO kBaI nahIM.
maorI ivaBaUityaaoM ka paqa- nahIM hO Ant. saMxaop maoM tumhoM batlaayaa mama p`Baava Anant.

jaao vastu jagat maoM Sai> ivaBaUit sampnna. ]sa sabakao tU jaana mama AMSa sao ]<pnna.
bahut jaananao sao @yaa hO p`yaaojana paqa-. saga- kao maOM Qarta mama maayaa AMSa sao yaqaaqa-.10.

 

Home | Das KritiKrishn | Contents | Geetaa

Previous - (8-9 Geetaa) | Next (11 Geetaa)


Created by Sushma Gupta on May 27, 2001
Contact:  daskriti@Yahoo.com
Modified on 08/07/10