maQyaa*na ph^ucao rama saIta laKna
Aignaija*na pavana AaEama .
mauina ike pUjaa ivaiQavat\ AagaamaI idvasa Agas%ya ko AaEama.
nandna vana sama SaaoiBat Agas%ya AaEama fla fUla pxaI var.
rho ba`*maiYa- dovaiYa- tha^ cahu^Aaor qao sauSaaoiBat AaEama saundr.
Baasata vaha^ ba`*malaaok samaana kho rama sautIxNa krao saUcanaa.
doKo sautIxNa mauina Agas%ya iSaYya saMga iSaxaa ramaman~ saaQanaa.
khto sautIxNa svaamaI rama saIta laxmaNa hOM Aayao zhro baahr.
khto Agas%ya QanyaBaaga tuma rama saIta kao laoAaAao ]jaagar.
]zo Agas%ya Aasana sao khto Qanya idna Aaja saIta rama Aayao.
klyaaNa rama tba krto p`Naama rama saIta laxmaNa mauina mana Baayao.
Agas%ya galao lagaayao rama nayana baho p`omaaEau gad\ gad\ qaI
vaaNaI.
baOzaro rama laxmaNa saIta Aasana ike pUjana mauina inaja paiNa.
jaba sao ike qao ivanaya tva ba`*maa Qarnao maayaa maanauYa Avatar.
tba sao krta tva p`tIxaa ho rama saaQa tpsyaa dSa-na ivacaar.
tuma qao svayaM saRiYT AarmBa riht ]paiQa maayaa hO AaVaSai>.
khto AvyaakRt tumhoM jaba tva inagau-Na $p Zk dotI hO Sai>.
khatI AVaSai> maUlap`kRit maayaa AivaVa saMsaRit banQana yah.
]%pnna maht%va Sai> sao AhMkar Aata maht%va sao i~gauNa vah.
tamasa AhMkar sao AatI tnmaa~ae^ Savd spSa- $p rsa ganQa.
tdanausaar AakaSa vaayau Aigna jala pRqvaI sqaUla BaUt hO sanQa.
rajasa AhMkar sao haotI [ind`ya dSa @yaa saai%vak AhMkar sao.
[ind`ya AiQaYTatR dovata va mana sava- saMklana ihrNyagaBa- tar sao.
]%pnna ivaraT\ sqaUla BaUt samaudaya sao banaata sqaavar jaMgama
saRiYT.
kala kma- k`masao tuma banao dova itya-k manauYya yaaoinayaa^ kr
puiYT.
maaiyak gauNa Baod lao rjaaogauNaI ivaiQa sataogauNaI hir
tmaaogauNaI hr.
tuma ivaiQa hir hr jaaga`t svaPna sauYauiPt Avasqaa tIna tuma p`hr.
tuma saaxaI ica%sva$p AivakarI krto saRiYT ivacaar banato gauNaI.
tva Sai> ivaVa AivaVa jana Qaarto inavaRi<a p`vaRi<a maaga- puina.
inavaRi<a maga ivaVamaya vaodantqa- kRt p`aPt kro tva Bai> jana.
P`avaRi<a AivaVa pqa AiBaBaUt janma marNa saMsaar saagar vao jana.
ivaVaByaasaI hO ina%yamau> tva man~ jaap Bai> prayaNa vao jana.
tva Bai>samapnna jana mau> nahIM maaoxa tva Bai> ibanaa jaIvana.
saaQausaMga hO maaoxa karNa saMsaar saagar saaQau ko laxaNa khta.
sama sampd\ ivapd\ spRhariht ijatoind`ya Saantica<a hI rhta.
sada ba`*maprayaNa yaqaalaaBa saMtaoYa kma-%yaagaI santjana saMga.
dota p`oma tva kqaa EavaNa tdntr haotI tva Bai> ABaMga.
tva Bai> BartI sfuT &ana janasaoivat maaoxa ka AaVa maaga-.
ho rama mama )dya basao sada tva p`omalaxaNaa Bai> sa%saMga maaga-.
huAa janma safla pa tva dSa-na hue safla sakla yaaga maoro.
tpsyaa Ananya pr Aaja tva pUjana ikyaa yah fla tp koro.
basaao mama )dya saIta saiht rama sada banaa rho Qyaana tumhara.
tba ide mauina [nd` ka QanauYa trksa maiNamaya KD\ga saMBaara.
ho raGava krao ivanaaSa raxasa samaudaya tumanao Qara yah Avatar.
dovakaya- basaao pMcavaTI pavana AaEama sairt gaaOtmaI ivastar.
|